अङ्क्तृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अङ्क्ता
अङ्क्तारौ
अङ्क्तारः
सम्बोधन
अङ्क्तः
अङ्क्तारौ
अङ्क्तारः
द्वितीया
अङ्क्तारम्
अङ्क्तारौ
अङ्क्तॄन्
तृतीया
अङ्क्त्रा
अङ्क्तृभ्याम्
अङ्क्तृभिः
चतुर्थी
अङ्क्त्रे
अङ्क्तृभ्याम्
अङ्क्तृभ्यः
पञ्चमी
अङ्क्तुः
अङ्क्तृभ्याम्
अङ्क्तृभ्यः
षष्ठी
अङ्क्तुः
अङ्क्त्रोः
अङ्क्तॄणाम्
सप्तमी
अङ्क्तरि
अङ्क्त्रोः
अङ्क्तृषु
 
एक
द्वि
बहु
प्रथमा
अङ्क्ता
अङ्क्तारौ
अङ्क्तारः
सम्बोधन
अङ्क्तः
अङ्क्तारौ
अङ्क्तारः
द्वितीया
अङ्क्तारम्
अङ्क्तारौ
अङ्क्तॄन्
तृतीया
अङ्क्त्रा
अङ्क्तृभ्याम्
अङ्क्तृभिः
चतुर्थी
अङ्क्त्रे
अङ्क्तृभ्याम्
अङ्क्तृभ्यः
पञ्चमी
अङ्क्तुः
अङ्क्तृभ्याम्
अङ्क्तृभ्यः
षष्ठी
अङ्क्तुः
अङ्क्त्रोः
अङ्क्तॄणाम्
सप्तमी
अङ्क्तरि
अङ्क्त्रोः
अङ्क्तृषु


अन्याः