अङ्क्तृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अङ्क्तृ
अङ्क्तृणी
अङ्क्तॄणि
सम्बोधन
अङ्क्तः / अङ्क्तृ
अङ्क्तृणी
अङ्क्तॄणि
द्वितीया
अङ्क्तृ
अङ्क्तृणी
अङ्क्तॄणि
तृतीया
अङ्क्त्रा / अङ्क्तृणा
अङ्क्तृभ्याम्
अङ्क्तृभिः
चतुर्थी
अङ्क्त्रे / अङ्क्तृणे
अङ्क्तृभ्याम्
अङ्क्तृभ्यः
पञ्चमी
अङ्क्तुः / अङ्क्तृणः
अङ्क्तृभ्याम्
अङ्क्तृभ्यः
षष्ठी
अङ्क्तुः / अङ्क्तृणः
अङ्क्त्रोः / अङ्क्तृणोः
अङ्क्तॄणाम्
सप्तमी
अङ्क्तरि / अङ्क्तृणि
अङ्क्त्रोः / अङ्क्तृणोः
अङ्क्तृषु
 
एक
द्वि
बहु
प्रथमा
अङ्क्तृ
अङ्क्तृणी
अङ्क्तॄणि
सम्बोधन
अङ्क्तः / अङ्क्तृ
अङ्क्तृणी
अङ्क्तॄणि
द्वितीया
अङ्क्तृ
अङ्क्तृणी
अङ्क्तॄणि
तृतीया
अङ्क्त्रा / अङ्क्तृणा
अङ्क्तृभ्याम्
अङ्क्तृभिः
चतुर्थी
अङ्क्त्रे / अङ्क्तृणे
अङ्क्तृभ्याम्
अङ्क्तृभ्यः
पञ्चमी
अङ्क्तुः / अङ्क्तृणः
अङ्क्तृभ्याम्
अङ्क्तृभ्यः
षष्ठी
अङ्क्तुः / अङ्क्तृणः
अङ्क्त्रोः / अङ्क्तृणोः
अङ्क्तॄणाम्
सप्तमी
अङ्क्तरि / अङ्क्तृणि
अङ्क्त्रोः / अङ्क्तृणोः
अङ्क्तृषु


अन्याः