स्वङ्क् + णिच् धातुरूपाणि - ष्वकिँ गत्यर्थः इत्येके - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अस्वङ्कयिष्यत् / अस्वङ्कयिष्यद्
अस्वङ्कयिष्यताम्
अस्वङ्कयिष्यन्
मध्यम
अस्वङ्कयिष्यः
अस्वङ्कयिष्यतम्
अस्वङ्कयिष्यत
उत्तम
अस्वङ्कयिष्यम्
अस्वङ्कयिष्याव
अस्वङ्कयिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अस्वङ्कयिष्यत
अस्वङ्कयिष्येताम्
अस्वङ्कयिष्यन्त
मध्यम
अस्वङ्कयिष्यथाः
अस्वङ्कयिष्येथाम्
अस्वङ्कयिष्यध्वम्
उत्तम
अस्वङ्कयिष्ये
अस्वङ्कयिष्यावहि
अस्वङ्कयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अस्वङ्किष्यत / अस्वङ्कयिष्यत
अस्वङ्किष्येताम् / अस्वङ्कयिष्येताम्
अस्वङ्किष्यन्त / अस्वङ्कयिष्यन्त
मध्यम
अस्वङ्किष्यथाः / अस्वङ्कयिष्यथाः
अस्वङ्किष्येथाम् / अस्वङ्कयिष्येथाम्
अस्वङ्किष्यध्वम् / अस्वङ्कयिष्यध्वम्
उत्तम
अस्वङ्किष्ये / अस्वङ्कयिष्ये
अस्वङ्किष्यावहि / अस्वङ्कयिष्यावहि
अस्वङ्किष्यामहि / अस्वङ्कयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः