स्वङ्क् + णिच्+सन् धातुरूपाणि - ष्वकिँ गत्यर्थः इत्येके - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
असिष्वङ्कयिषिष्यत् / असिष्वङ्कयिषिष्यद्
असिष्वङ्कयिषिष्यताम्
असिष्वङ्कयिषिष्यन्
मध्यम
असिष्वङ्कयिषिष्यः
असिष्वङ्कयिषिष्यतम्
असिष्वङ्कयिषिष्यत
उत्तम
असिष्वङ्कयिषिष्यम्
असिष्वङ्कयिषिष्याव
असिष्वङ्कयिषिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असिष्वङ्कयिषिष्यत
असिष्वङ्कयिषिष्येताम्
असिष्वङ्कयिषिष्यन्त
मध्यम
असिष्वङ्कयिषिष्यथाः
असिष्वङ्कयिषिष्येथाम्
असिष्वङ्कयिषिष्यध्वम्
उत्तम
असिष्वङ्कयिषिष्ये
असिष्वङ्कयिषिष्यावहि
असिष्वङ्कयिषिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असिष्वङ्कयिषिष्यत
असिष्वङ्कयिषिष्येताम्
असिष्वङ्कयिषिष्यन्त
मध्यम
असिष्वङ्कयिषिष्यथाः
असिष्वङ्कयिषिष्येथाम्
असिष्वङ्कयिषिष्यध्वम्
उत्तम
असिष्वङ्कयिषिष्ये
असिष्वङ्कयिषिष्यावहि
असिष्वङ्कयिषिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः