स्कुन्द् + सन् धातुरूपाणि - स्कुदिँ आप्रवणे - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चुस्कुन्दिषाञ्चक्रे / चुस्कुन्दिषांचक्रे / चुस्कुन्दिषाम्बभूव / चुस्कुन्दिषांबभूव / चुस्कुन्दिषामास
चुस्कुन्दिषाञ्चक्राते / चुस्कुन्दिषांचक्राते / चुस्कुन्दिषाम्बभूवतुः / चुस्कुन्दिषांबभूवतुः / चुस्कुन्दिषामासतुः
चुस्कुन्दिषाञ्चक्रिरे / चुस्कुन्दिषांचक्रिरे / चुस्कुन्दिषाम्बभूवुः / चुस्कुन्दिषांबभूवुः / चुस्कुन्दिषामासुः
मध्यम
चुस्कुन्दिषाञ्चकृषे / चुस्कुन्दिषांचकृषे / चुस्कुन्दिषाम्बभूविथ / चुस्कुन्दिषांबभूविथ / चुस्कुन्दिषामासिथ
चुस्कुन्दिषाञ्चक्राथे / चुस्कुन्दिषांचक्राथे / चुस्कुन्दिषाम्बभूवथुः / चुस्कुन्दिषांबभूवथुः / चुस्कुन्दिषामासथुः
चुस्कुन्दिषाञ्चकृढ्वे / चुस्कुन्दिषांचकृढ्वे / चुस्कुन्दिषाम्बभूव / चुस्कुन्दिषांबभूव / चुस्कुन्दिषामास
उत्तम
चुस्कुन्दिषाञ्चक्रे / चुस्कुन्दिषांचक्रे / चुस्कुन्दिषाम्बभूव / चुस्कुन्दिषांबभूव / चुस्कुन्दिषामास
चुस्कुन्दिषाञ्चकृवहे / चुस्कुन्दिषांचकृवहे / चुस्कुन्दिषाम्बभूविव / चुस्कुन्दिषांबभूविव / चुस्कुन्दिषामासिव
चुस्कुन्दिषाञ्चकृमहे / चुस्कुन्दिषांचकृमहे / चुस्कुन्दिषाम्बभूविम / चुस्कुन्दिषांबभूविम / चुस्कुन्दिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चुस्कुन्दिषाञ्चक्रे / चुस्कुन्दिषांचक्रे / चुस्कुन्दिषाम्बभूवे / चुस्कुन्दिषांबभूवे / चुस्कुन्दिषामाहे
चुस्कुन्दिषाञ्चक्राते / चुस्कुन्दिषांचक्राते / चुस्कुन्दिषाम्बभूवाते / चुस्कुन्दिषांबभूवाते / चुस्कुन्दिषामासाते
चुस्कुन्दिषाञ्चक्रिरे / चुस्कुन्दिषांचक्रिरे / चुस्कुन्दिषाम्बभूविरे / चुस्कुन्दिषांबभूविरे / चुस्कुन्दिषामासिरे
मध्यम
चुस्कुन्दिषाञ्चकृषे / चुस्कुन्दिषांचकृषे / चुस्कुन्दिषाम्बभूविषे / चुस्कुन्दिषांबभूविषे / चुस्कुन्दिषामासिषे
चुस्कुन्दिषाञ्चक्राथे / चुस्कुन्दिषांचक्राथे / चुस्कुन्दिषाम्बभूवाथे / चुस्कुन्दिषांबभूवाथे / चुस्कुन्दिषामासाथे
चुस्कुन्दिषाञ्चकृढ्वे / चुस्कुन्दिषांचकृढ्वे / चुस्कुन्दिषाम्बभूविध्वे / चुस्कुन्दिषांबभूविध्वे / चुस्कुन्दिषाम्बभूविढ्वे / चुस्कुन्दिषांबभूविढ्वे / चुस्कुन्दिषामासिध्वे
उत्तम
चुस्कुन्दिषाञ्चक्रे / चुस्कुन्दिषांचक्रे / चुस्कुन्दिषाम्बभूवे / चुस्कुन्दिषांबभूवे / चुस्कुन्दिषामाहे
चुस्कुन्दिषाञ्चकृवहे / चुस्कुन्दिषांचकृवहे / चुस्कुन्दिषाम्बभूविवहे / चुस्कुन्दिषांबभूविवहे / चुस्कुन्दिषामासिवहे
चुस्कुन्दिषाञ्चकृमहे / चुस्कुन्दिषांचकृमहे / चुस्कुन्दिषाम्बभूविमहे / चुस्कुन्दिषांबभूविमहे / चुस्कुन्दिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः