स्कुन्द् + णिच्+सन् धातुरूपाणि - स्कुदिँ आप्रवणे - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चुस्कुन्दयिषाञ्चकार / चुस्कुन्दयिषांचकार / चुस्कुन्दयिषाम्बभूव / चुस्कुन्दयिषांबभूव / चुस्कुन्दयिषामास
चुस्कुन्दयिषाञ्चक्रतुः / चुस्कुन्दयिषांचक्रतुः / चुस्कुन्दयिषाम्बभूवतुः / चुस्कुन्दयिषांबभूवतुः / चुस्कुन्दयिषामासतुः
चुस्कुन्दयिषाञ्चक्रुः / चुस्कुन्दयिषांचक्रुः / चुस्कुन्दयिषाम्बभूवुः / चुस्कुन्दयिषांबभूवुः / चुस्कुन्दयिषामासुः
मध्यम
चुस्कुन्दयिषाञ्चकर्थ / चुस्कुन्दयिषांचकर्थ / चुस्कुन्दयिषाम्बभूविथ / चुस्कुन्दयिषांबभूविथ / चुस्कुन्दयिषामासिथ
चुस्कुन्दयिषाञ्चक्रथुः / चुस्कुन्दयिषांचक्रथुः / चुस्कुन्दयिषाम्बभूवथुः / चुस्कुन्दयिषांबभूवथुः / चुस्कुन्दयिषामासथुः
चुस्कुन्दयिषाञ्चक्र / चुस्कुन्दयिषांचक्र / चुस्कुन्दयिषाम्बभूव / चुस्कुन्दयिषांबभूव / चुस्कुन्दयिषामास
उत्तम
चुस्कुन्दयिषाञ्चकर / चुस्कुन्दयिषांचकर / चुस्कुन्दयिषाञ्चकार / चुस्कुन्दयिषांचकार / चुस्कुन्दयिषाम्बभूव / चुस्कुन्दयिषांबभूव / चुस्कुन्दयिषामास
चुस्कुन्दयिषाञ्चकृव / चुस्कुन्दयिषांचकृव / चुस्कुन्दयिषाम्बभूविव / चुस्कुन्दयिषांबभूविव / चुस्कुन्दयिषामासिव
चुस्कुन्दयिषाञ्चकृम / चुस्कुन्दयिषांचकृम / चुस्कुन्दयिषाम्बभूविम / चुस्कुन्दयिषांबभूविम / चुस्कुन्दयिषामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चुस्कुन्दयिषाञ्चक्रे / चुस्कुन्दयिषांचक्रे / चुस्कुन्दयिषाम्बभूव / चुस्कुन्दयिषांबभूव / चुस्कुन्दयिषामास
चुस्कुन्दयिषाञ्चक्राते / चुस्कुन्दयिषांचक्राते / चुस्कुन्दयिषाम्बभूवतुः / चुस्कुन्दयिषांबभूवतुः / चुस्कुन्दयिषामासतुः
चुस्कुन्दयिषाञ्चक्रिरे / चुस्कुन्दयिषांचक्रिरे / चुस्कुन्दयिषाम्बभूवुः / चुस्कुन्दयिषांबभूवुः / चुस्कुन्दयिषामासुः
मध्यम
चुस्कुन्दयिषाञ्चकृषे / चुस्कुन्दयिषांचकृषे / चुस्कुन्दयिषाम्बभूविथ / चुस्कुन्दयिषांबभूविथ / चुस्कुन्दयिषामासिथ
चुस्कुन्दयिषाञ्चक्राथे / चुस्कुन्दयिषांचक्राथे / चुस्कुन्दयिषाम्बभूवथुः / चुस्कुन्दयिषांबभूवथुः / चुस्कुन्दयिषामासथुः
चुस्कुन्दयिषाञ्चकृढ्वे / चुस्कुन्दयिषांचकृढ्वे / चुस्कुन्दयिषाम्बभूव / चुस्कुन्दयिषांबभूव / चुस्कुन्दयिषामास
उत्तम
चुस्कुन्दयिषाञ्चक्रे / चुस्कुन्दयिषांचक्रे / चुस्कुन्दयिषाम्बभूव / चुस्कुन्दयिषांबभूव / चुस्कुन्दयिषामास
चुस्कुन्दयिषाञ्चकृवहे / चुस्कुन्दयिषांचकृवहे / चुस्कुन्दयिषाम्बभूविव / चुस्कुन्दयिषांबभूविव / चुस्कुन्दयिषामासिव
चुस्कुन्दयिषाञ्चकृमहे / चुस्कुन्दयिषांचकृमहे / चुस्कुन्दयिषाम्बभूविम / चुस्कुन्दयिषांबभूविम / चुस्कुन्दयिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चुस्कुन्दयिषाञ्चक्रे / चुस्कुन्दयिषांचक्रे / चुस्कुन्दयिषाम्बभूवे / चुस्कुन्दयिषांबभूवे / चुस्कुन्दयिषामाहे
चुस्कुन्दयिषाञ्चक्राते / चुस्कुन्दयिषांचक्राते / चुस्कुन्दयिषाम्बभूवाते / चुस्कुन्दयिषांबभूवाते / चुस्कुन्दयिषामासाते
चुस्कुन्दयिषाञ्चक्रिरे / चुस्कुन्दयिषांचक्रिरे / चुस्कुन्दयिषाम्बभूविरे / चुस्कुन्दयिषांबभूविरे / चुस्कुन्दयिषामासिरे
मध्यम
चुस्कुन्दयिषाञ्चकृषे / चुस्कुन्दयिषांचकृषे / चुस्कुन्दयिषाम्बभूविषे / चुस्कुन्दयिषांबभूविषे / चुस्कुन्दयिषामासिषे
चुस्कुन्दयिषाञ्चक्राथे / चुस्कुन्दयिषांचक्राथे / चुस्कुन्दयिषाम्बभूवाथे / चुस्कुन्दयिषांबभूवाथे / चुस्कुन्दयिषामासाथे
चुस्कुन्दयिषाञ्चकृढ्वे / चुस्कुन्दयिषांचकृढ्वे / चुस्कुन्दयिषाम्बभूविध्वे / चुस्कुन्दयिषांबभूविध्वे / चुस्कुन्दयिषाम्बभूविढ्वे / चुस्कुन्दयिषांबभूविढ्वे / चुस्कुन्दयिषामासिध्वे
उत्तम
चुस्कुन्दयिषाञ्चक्रे / चुस्कुन्दयिषांचक्रे / चुस्कुन्दयिषाम्बभूवे / चुस्कुन्दयिषांबभूवे / चुस्कुन्दयिषामाहे
चुस्कुन्दयिषाञ्चकृवहे / चुस्कुन्दयिषांचकृवहे / चुस्कुन्दयिषाम्बभूविवहे / चुस्कुन्दयिषांबभूविवहे / चुस्कुन्दयिषामासिवहे
चुस्कुन्दयिषाञ्चकृमहे / चुस्कुन्दयिषांचकृमहे / चुस्कुन्दयिषाम्बभूविमहे / चुस्कुन्दयिषांबभूविमहे / चुस्कुन्दयिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः