सु + स्तुच् धातुरूपाणि - ष्टुचँ प्रसादे - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सुस्तोचिषीष्ट
सुस्तोचिषीयास्ताम्
सुस्तोचिषीरन्
मध्यम
सुस्तोचिषीष्ठाः
सुस्तोचिषीयास्थाम्
सुस्तोचिषीध्वम्
उत्तम
सुस्तोचिषीय
सुस्तोचिषीवहि
सुस्तोचिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सुस्तोचिषीष्ट
सुस्तोचिषीयास्ताम्
सुस्तोचिषीरन्
मध्यम
सुस्तोचिषीष्ठाः
सुस्तोचिषीयास्थाम्
सुस्तोचिषीध्वम्
उत्तम
सुस्तोचिषीय
सुस्तोचिषीवहि
सुस्तोचिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः