वि + स्तुच् धातुरूपाणि - ष्टुचँ प्रसादे - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
विस्तोचिषीष्ट
विस्तोचिषीयास्ताम्
विस्तोचिषीरन्
मध्यम
विस्तोचिषीष्ठाः
विस्तोचिषीयास्थाम्
विस्तोचिषीध्वम्
उत्तम
विस्तोचिषीय
विस्तोचिषीवहि
विस्तोचिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
विस्तोचिषीष्ट
विस्तोचिषीयास्ताम्
विस्तोचिषीरन्
मध्यम
विस्तोचिषीष्ठाः
विस्तोचिषीयास्थाम्
विस्तोचिषीध्वम्
उत्तम
विस्तोचिषीय
विस्तोचिषीवहि
विस्तोचिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः