सु + श्लोक् धातुरूपाणि - श्लोकृँ सङ्घाते - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सुश्लोकिषीष्ट
सुश्लोकिषीयास्ताम्
सुश्लोकिषीरन्
मध्यम
सुश्लोकिषीष्ठाः
सुश्लोकिषीयास्थाम्
सुश्लोकिषीध्वम्
उत्तम
सुश्लोकिषीय
सुश्लोकिषीवहि
सुश्लोकिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सुश्लोकिषीष्ट
सुश्लोकिषीयास्ताम्
सुश्लोकिषीरन्
मध्यम
सुश्लोकिषीष्ठाः
सुश्लोकिषीयास्थाम्
सुश्लोकिषीध्वम्
उत्तम
सुश्लोकिषीय
सुश्लोकिषीवहि
सुश्लोकिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः