अति + श्लोक् धातुरूपाणि - श्लोकृँ सङ्घाते - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतिश्लोकिषीष्ट
अतिश्लोकिषीयास्ताम्
अतिश्लोकिषीरन्
मध्यम
अतिश्लोकिषीष्ठाः
अतिश्लोकिषीयास्थाम्
अतिश्लोकिषीध्वम्
उत्तम
अतिश्लोकिषीय
अतिश्लोकिषीवहि
अतिश्लोकिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतिश्लोकिषीष्ट
अतिश्लोकिषीयास्ताम्
अतिश्लोकिषीरन्
मध्यम
अतिश्लोकिषीष्ठाः
अतिश्लोकिषीयास्थाम्
अतिश्लोकिषीध्वम्
उत्तम
अतिश्लोकिषीय
अतिश्लोकिषीवहि
अतिश्लोकिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः