सु + तक् धातुरूपाणि - तकँ हसने - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्वतकत् / स्वतकद्
स्वतकताम्
स्वतकन्
मध्यम
स्वतकः
स्वतकतम्
स्वतकत
उत्तम
स्वतकम्
स्वतकाव
स्वतकाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वतक्यत
स्वतक्येताम्
स्वतक्यन्त
मध्यम
स्वतक्यथाः
स्वतक्येथाम्
स्वतक्यध्वम्
उत्तम
स्वतक्ये
स्वतक्यावहि
स्वतक्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः