तक् धातुरूपाणि - तकँ हसने - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अतकत् / अतकद्
अतकताम्
अतकन्
मध्यम
अतकः
अतकतम्
अतकत
उत्तम
अतकम्
अतकाव
अतकाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतक्यत
अतक्येताम्
अतक्यन्त
मध्यम
अतक्यथाः
अतक्येथाम्
अतक्यध्वम्
उत्तम
अतक्ये
अतक्यावहि
अतक्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः