सु + कख् धातुरूपाणि - कखँ हसने - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्वकखत् / स्वकखद्
स्वकखताम्
स्वकखन्
मध्यम
स्वकखः
स्वकखतम्
स्वकखत
उत्तम
स्वकखम्
स्वकखाव
स्वकखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वकख्यत
स्वकख्येताम्
स्वकख्यन्त
मध्यम
स्वकख्यथाः
स्वकख्येथाम्
स्वकख्यध्वम्
उत्तम
स्वकख्ये
स्वकख्यावहि
स्वकख्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः