दुस् + कख् धातुरूपाणि - कखँ हसने - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दुरकखत् / दुरकखद्
दुरकखताम्
दुरकखन्
मध्यम
दुरकखः
दुरकखतम्
दुरकखत
उत्तम
दुरकखम्
दुरकखाव
दुरकखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुरकख्यत
दुरकख्येताम्
दुरकख्यन्त
मध्यम
दुरकख्यथाः
दुरकख्येथाम्
दुरकख्यध्वम्
उत्तम
दुरकख्ये
दुरकख्यावहि
दुरकख्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः