सिध् + सन् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सिसिधिषतात् / सिसिधिषताद् / सिसिधिषतु / सिसेधिषतात् / सिसेधिषताद् / सिसेधिषतु / सिषित्सतात् / सिषित्सताद् / सिषित्सतु
सिसिधिषताम् / सिसेधिषताम् / सिषित्सताम्
सिसिधिषन्तु / सिसेधिषन्तु / सिषित्सन्तु
मध्यम
सिसिधिषतात् / सिसिधिषताद् / सिसिधिष / सिसेधिषतात् / सिसेधिषताद् / सिसेधिष / सिषित्सतात् / सिषित्सताद् / सिषित्स
सिसिधिषतम् / सिसेधिषतम् / सिषित्सतम्
सिसिधिषत / सिसेधिषत / सिषित्सत
उत्तम
सिसिधिषाणि / सिसेधिषाणि / सिषित्सानि
सिसिधिषाव / सिसेधिषाव / सिषित्साव
सिसिधिषाम / सिसेधिषाम / सिषित्साम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सिसिधिष्यताम् / सिसेधिष्यताम् / सिषित्स्यताम्
सिसिधिष्येताम् / सिसेधिष्येताम् / सिषित्स्येताम्
सिसिधिष्यन्ताम् / सिसेधिष्यन्ताम् / सिषित्स्यन्ताम्
मध्यम
सिसिधिष्यस्व / सिसेधिष्यस्व / सिषित्स्यस्व
सिसिधिष्येथाम् / सिसेधिष्येथाम् / सिषित्स्येथाम्
सिसिधिष्यध्वम् / सिसेधिष्यध्वम् / सिषित्स्यध्वम्
उत्तम
सिसिधिष्यै / सिसेधिष्यै / सिषित्स्यै
सिसिधिष्यावहै / सिसेधिष्यावहै / सिषित्स्यावहै
सिसिधिष्यामहै / सिसेधिष्यामहै / सिषित्स्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः