सम् + स्रेक् धातुरूपाणि - स्रेकृँ गतौ - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समस्रेकत
समस्रेकेताम्
समस्रेकन्त
मध्यम
समस्रेकथाः
समस्रेकेथाम्
समस्रेकध्वम्
उत्तम
समस्रेके
समस्रेकावहि
समस्रेकामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समस्रेक्यत
समस्रेक्येताम्
समस्रेक्यन्त
मध्यम
समस्रेक्यथाः
समस्रेक्येथाम्
समस्रेक्यध्वम्
उत्तम
समस्रेक्ये
समस्रेक्यावहि
समस्रेक्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः