प्रति + स्रेक् धातुरूपाणि - स्रेकृँ गतौ - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रत्यस्रेकत
प्रत्यस्रेकेताम्
प्रत्यस्रेकन्त
मध्यम
प्रत्यस्रेकथाः
प्रत्यस्रेकेथाम्
प्रत्यस्रेकध्वम्
उत्तम
प्रत्यस्रेके
प्रत्यस्रेकावहि
प्रत्यस्रेकामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रत्यस्रेक्यत
प्रत्यस्रेक्येताम्
प्रत्यस्रेक्यन्त
मध्यम
प्रत्यस्रेक्यथाः
प्रत्यस्रेक्येथाम्
प्रत्यस्रेक्यध्वम्
उत्तम
प्रत्यस्रेक्ये
प्रत्यस्रेक्यावहि
प्रत्यस्रेक्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः