सम् + श्वञ्च् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समश्वञ्चत
समश्वञ्चेताम्
समश्वञ्चन्त
मध्यम
समश्वञ्चथाः
समश्वञ्चेथाम्
समश्वञ्चध्वम्
उत्तम
समश्वञ्चे
समश्वञ्चावहि
समश्वञ्चामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समश्वञ्च्यत
समश्वञ्च्येताम्
समश्वञ्च्यन्त
मध्यम
समश्वञ्च्यथाः
समश्वञ्च्येथाम्
समश्वञ्च्यध्वम्
उत्तम
समश्वञ्च्ये
समश्वञ्च्यावहि
समश्वञ्च्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः