प्रति + श्वञ्च् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रत्यश्वञ्चत
प्रत्यश्वञ्चेताम्
प्रत्यश्वञ्चन्त
मध्यम
प्रत्यश्वञ्चथाः
प्रत्यश्वञ्चेथाम्
प्रत्यश्वञ्चध्वम्
उत्तम
प्रत्यश्वञ्चे
प्रत्यश्वञ्चावहि
प्रत्यश्वञ्चामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रत्यश्वञ्च्यत
प्रत्यश्वञ्च्येताम्
प्रत्यश्वञ्च्यन्त
मध्यम
प्रत्यश्वञ्च्यथाः
प्रत्यश्वञ्च्येथाम्
प्रत्यश्वञ्च्यध्वम्
उत्तम
प्रत्यश्वञ्च्ये
प्रत्यश्वञ्च्यावहि
प्रत्यश्वञ्च्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः