सम् + वस धातुरूपाणि - वस निवासे - चुरादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवसयति / संवसयति
सव्ँवसयतः / संवसयतः
सव्ँवसयन्ति / संवसयन्ति
मध्यम
सव्ँवसयसि / संवसयसि
सव्ँवसयथः / संवसयथः
सव्ँवसयथ / संवसयथ
उत्तम
सव्ँवसयामि / संवसयामि
सव्ँवसयावः / संवसयावः
सव्ँवसयामः / संवसयामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवसयते / संवसयते
सव्ँवसयेते / संवसयेते
सव्ँवसयन्ते / संवसयन्ते
मध्यम
सव्ँवसयसे / संवसयसे
सव्ँवसयेथे / संवसयेथे
सव्ँवसयध्वे / संवसयध्वे
उत्तम
सव्ँवसये / संवसये
सव्ँवसयावहे / संवसयावहे
सव्ँवसयामहे / संवसयामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवस्यते / संवस्यते
सव्ँवस्येते / संवस्येते
सव्ँवस्यन्ते / संवस्यन्ते
मध्यम
सव्ँवस्यसे / संवस्यसे
सव्ँवस्येथे / संवस्येथे
सव्ँवस्यध्वे / संवस्यध्वे
उत्तम
सव्ँवस्ये / संवस्ये
सव्ँवस्यावहे / संवस्यावहे
सव्ँवस्यामहे / संवस्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः