वस धातुरूपाणि - वस निवासे - चुरादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वसयति
वसयतः
वसयन्ति
मध्यम
वसयसि
वसयथः
वसयथ
उत्तम
वसयामि
वसयावः
वसयामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वसयते
वसयेते
वसयन्ते
मध्यम
वसयसे
वसयेथे
वसयध्वे
उत्तम
वसये
वसयावहे
वसयामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वस्यते
वस्येते
वस्यन्ते
मध्यम
वस्यसे
वस्येथे
वस्यध्वे
उत्तम
वस्ये
वस्यावहे
वस्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः