सम् + वङ्घ् धातुरूपाणि - वघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवङ्घिष्यते / संवङ्घिष्यते
सव्ँवङ्घिष्येते / संवङ्घिष्येते
सव्ँवङ्घिष्यन्ते / संवङ्घिष्यन्ते
मध्यम
सव्ँवङ्घिष्यसे / संवङ्घिष्यसे
सव्ँवङ्घिष्येथे / संवङ्घिष्येथे
सव्ँवङ्घिष्यध्वे / संवङ्घिष्यध्वे
उत्तम
सव्ँवङ्घिष्ये / संवङ्घिष्ये
सव्ँवङ्घिष्यावहे / संवङ्घिष्यावहे
सव्ँवङ्घिष्यामहे / संवङ्घिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवङ्घिष्यते / संवङ्घिष्यते
सव्ँवङ्घिष्येते / संवङ्घिष्येते
सव्ँवङ्घिष्यन्ते / संवङ्घिष्यन्ते
मध्यम
सव्ँवङ्घिष्यसे / संवङ्घिष्यसे
सव्ँवङ्घिष्येथे / संवङ्घिष्येथे
सव्ँवङ्घिष्यध्वे / संवङ्घिष्यध्वे
उत्तम
सव्ँवङ्घिष्ये / संवङ्घिष्ये
सव्ँवङ्घिष्यावहे / संवङ्घिष्यावहे
सव्ँवङ्घिष्यामहे / संवङ्घिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः