प्रति + वङ्घ् धातुरूपाणि - वघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिवङ्घिष्यते
प्रतिवङ्घिष्येते
प्रतिवङ्घिष्यन्ते
मध्यम
प्रतिवङ्घिष्यसे
प्रतिवङ्घिष्येथे
प्रतिवङ्घिष्यध्वे
उत्तम
प्रतिवङ्घिष्ये
प्रतिवङ्घिष्यावहे
प्रतिवङ्घिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिवङ्घिष्यते
प्रतिवङ्घिष्येते
प्रतिवङ्घिष्यन्ते
मध्यम
प्रतिवङ्घिष्यसे
प्रतिवङ्घिष्येथे
प्रतिवङ्घिष्यध्वे
उत्तम
प्रतिवङ्घिष्ये
प्रतिवङ्घिष्यावहे
प्रतिवङ्घिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः