सम् + वङ्घ् धातुरूपाणि - वघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवङ्घिषीष्ट / संवङ्घिषीष्ट
सव्ँवङ्घिषीयास्ताम् / संवङ्घिषीयास्ताम्
सव्ँवङ्घिषीरन् / संवङ्घिषीरन्
मध्यम
सव्ँवङ्घिषीष्ठाः / संवङ्घिषीष्ठाः
सव्ँवङ्घिषीयास्थाम् / संवङ्घिषीयास्थाम्
सव्ँवङ्घिषीध्वम् / संवङ्घिषीध्वम्
उत्तम
सव्ँवङ्घिषीय / संवङ्घिषीय
सव्ँवङ्घिषीवहि / संवङ्घिषीवहि
सव्ँवङ्घिषीमहि / संवङ्घिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवङ्घिषीष्ट / संवङ्घिषीष्ट
सव्ँवङ्घिषीयास्ताम् / संवङ्घिषीयास्ताम्
सव्ँवङ्घिषीरन् / संवङ्घिषीरन्
मध्यम
सव्ँवङ्घिषीष्ठाः / संवङ्घिषीष्ठाः
सव्ँवङ्घिषीयास्थाम् / संवङ्घिषीयास्थाम्
सव्ँवङ्घिषीध्वम् / संवङ्घिषीध्वम्
उत्तम
सव्ँवङ्घिषीय / संवङ्घिषीय
सव्ँवङ्घिषीवहि / संवङ्घिषीवहि
सव्ँवङ्घिषीमहि / संवङ्घिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः