प्रति + वङ्घ् धातुरूपाणि - वघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिवङ्घिषीष्ट
प्रतिवङ्घिषीयास्ताम्
प्रतिवङ्घिषीरन्
मध्यम
प्रतिवङ्घिषीष्ठाः
प्रतिवङ्घिषीयास्थाम्
प्रतिवङ्घिषीध्वम्
उत्तम
प्रतिवङ्घिषीय
प्रतिवङ्घिषीवहि
प्रतिवङ्घिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिवङ्घिषीष्ट
प्रतिवङ्घिषीयास्ताम्
प्रतिवङ्घिषीरन्
मध्यम
प्रतिवङ्घिषीष्ठाः
प्रतिवङ्घिषीयास्थाम्
प्रतिवङ्घिषीध्वम्
उत्तम
प्रतिवङ्घिषीय
प्रतिवङ्घिषीवहि
प्रतिवङ्घिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः