सम् + वङ्ग् धातुरूपाणि - वगिँ गत्यर्थः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवङ्गतात् / संवङ्गतात् / सव्ँवङ्गताद् / संवङ्गताद् / सव्ँवङ्गतु / संवङ्गतु
सव्ँवङ्गताम् / संवङ्गताम्
सव्ँवङ्गन्तु / संवङ्गन्तु
मध्यम
सव्ँवङ्गतात् / संवङ्गतात् / सव्ँवङ्गताद् / संवङ्गताद् / सव्ँवङ्ग / संवङ्ग
सव्ँवङ्गतम् / संवङ्गतम्
सव्ँवङ्गत / संवङ्गत
उत्तम
सव्ँवङ्गानि / संवङ्गानि
सव्ँवङ्गाव / संवङ्गाव
सव्ँवङ्गाम / संवङ्गाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवङ्ग्यताम् / संवङ्ग्यताम्
सव्ँवङ्ग्येताम् / संवङ्ग्येताम्
सव्ँवङ्ग्यन्ताम् / संवङ्ग्यन्ताम्
मध्यम
सव्ँवङ्ग्यस्व / संवङ्ग्यस्व
सव्ँवङ्ग्येथाम् / संवङ्ग्येथाम्
सव्ँवङ्ग्यध्वम् / संवङ्ग्यध्वम्
उत्तम
सव्ँवङ्ग्यै / संवङ्ग्यै
सव्ँवङ्ग्यावहै / संवङ्ग्यावहै
सव्ँवङ्ग्यामहै / संवङ्ग्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः