अव + वङ्ग् धातुरूपाणि - वगिँ गत्यर्थः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अववङ्गतात् / अववङ्गताद् / अववङ्गतु
अववङ्गताम्
अववङ्गन्तु
मध्यम
अववङ्गतात् / अववङ्गताद् / अववङ्ग
अववङ्गतम्
अववङ्गत
उत्तम
अववङ्गानि
अववङ्गाव
अववङ्गाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अववङ्ग्यताम्
अववङ्ग्येताम्
अववङ्ग्यन्ताम्
मध्यम
अववङ्ग्यस्व
अववङ्ग्येथाम्
अववङ्ग्यध्वम्
उत्तम
अववङ्ग्यै
अववङ्ग्यावहै
अववङ्ग्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः