सम् + वख् धातुरूपाणि - वखँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँववाख / संववाख
सव्ँववखतुः / संववखतुः
सव्ँववखुः / संववखुः
मध्यम
सव्ँववखिथ / संववखिथ
सव्ँववखथुः / संववखथुः
सव्ँववख / संववख
उत्तम
सव्ँववख / संववख / सव्ँववाख / संववाख
सव्ँववखिव / संववखिव
सव्ँववखिम / संववखिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँववखे / संववखे
सव्ँववखाते / संववखाते
सव्ँववखिरे / संववखिरे
मध्यम
सव्ँववखिषे / संववखिषे
सव्ँववखाथे / संववखाथे
सव्ँववखिध्वे / संववखिध्वे
उत्तम
सव्ँववखे / संववखे
सव्ँववखिवहे / संववखिवहे
सव्ँववखिमहे / संववखिमहे
 


सनादि प्रत्ययाः

उपसर्गाः