प्र + वख् धातुरूपाणि - वखँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रववाख
प्रववखतुः
प्रववखुः
मध्यम
प्रववखिथ
प्रववखथुः
प्रववख
उत्तम
प्रववख / प्रववाख
प्रववखिव
प्रववखिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रववखे
प्रववखाते
प्रववखिरे
मध्यम
प्रववखिषे
प्रववखाथे
प्रववखिध्वे
उत्तम
प्रववखे
प्रववखिवहे
प्रववखिमहे
 


सनादि प्रत्ययाः

उपसर्गाः