सम् + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्खतात् / संलिङ्खतात् / सल्ँलिङ्खताद् / संलिङ्खताद् / सल्ँलिङ्खतु / संलिङ्खतु
सल्ँलिङ्खताम् / संलिङ्खताम्
सल्ँलिङ्खन्तु / संलिङ्खन्तु
मध्यम
सल्ँलिङ्खतात् / संलिङ्खतात् / सल्ँलिङ्खताद् / संलिङ्खताद् / सल्ँलिङ्ख / संलिङ्ख
सल्ँलिङ्खतम् / संलिङ्खतम्
सल्ँलिङ्खत / संलिङ्खत
उत्तम
सल्ँलिङ्खानि / संलिङ्खानि
सल्ँलिङ्खाव / संलिङ्खाव
सल्ँलिङ्खाम / संलिङ्खाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्ख्यताम् / संलिङ्ख्यताम्
सल्ँलिङ्ख्येताम् / संलिङ्ख्येताम्
सल्ँलिङ्ख्यन्ताम् / संलिङ्ख्यन्ताम्
मध्यम
सल्ँलिङ्ख्यस्व / संलिङ्ख्यस्व
सल्ँलिङ्ख्येथाम् / संलिङ्ख्येथाम्
सल्ँलिङ्ख्यध्वम् / संलिङ्ख्यध्वम्
उत्तम
सल्ँलिङ्ख्यै / संलिङ्ख्यै
सल्ँलिङ्ख्यावहै / संलिङ्ख्यावहै
सल्ँलिङ्ख्यामहै / संलिङ्ख्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः