उप + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपलिङ्खतात् / उपलिङ्खताद् / उपलिङ्खतु
उपलिङ्खताम्
उपलिङ्खन्तु
मध्यम
उपलिङ्खतात् / उपलिङ्खताद् / उपलिङ्ख
उपलिङ्खतम्
उपलिङ्खत
उत्तम
उपलिङ्खानि
उपलिङ्खाव
उपलिङ्खाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपलिङ्ख्यताम्
उपलिङ्ख्येताम्
उपलिङ्ख्यन्ताम्
मध्यम
उपलिङ्ख्यस्व
उपलिङ्ख्येथाम्
उपलिङ्ख्यध्वम्
उत्तम
उपलिङ्ख्यै
उपलिङ्ख्यावहै
उपलिङ्ख्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः