सम् + लिख् धातुरूपाणि - लिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलेखिता / संलेखिता
सल्ँलेखितारौ / संलेखितारौ
सल्ँलेखितारः / संलेखितारः
मध्यम
सल्ँलेखितासि / संलेखितासि
सल्ँलेखितास्थः / संलेखितास्थः
सल्ँलेखितास्थ / संलेखितास्थ
उत्तम
सल्ँलेखितास्मि / संलेखितास्मि
सल्ँलेखितास्वः / संलेखितास्वः
सल्ँलेखितास्मः / संलेखितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलेखिता / संलेखिता
सल्ँलेखितारौ / संलेखितारौ
सल्ँलेखितारः / संलेखितारः
मध्यम
सल्ँलेखितासे / संलेखितासे
सल्ँलेखितासाथे / संलेखितासाथे
सल्ँलेखिताध्वे / संलेखिताध्वे
उत्तम
सल्ँलेखिताहे / संलेखिताहे
सल्ँलेखितास्वहे / संलेखितास्वहे
सल्ँलेखितास्महे / संलेखितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः