अप + लिख् धातुरूपाणि - लिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपलेखिता
अपलेखितारौ
अपलेखितारः
मध्यम
अपलेखितासि
अपलेखितास्थः
अपलेखितास्थ
उत्तम
अपलेखितास्मि
अपलेखितास्वः
अपलेखितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपलेखिता
अपलेखितारौ
अपलेखितारः
मध्यम
अपलेखितासे
अपलेखितासाथे
अपलेखिताध्वे
उत्तम
अपलेखिताहे
अपलेखितास्वहे
अपलेखितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः