सम् + लाघ् धातुरूपाणि - लाघृँ सामर्थ्ये - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समलाघिष्ट
समलाघिषाताम्
समलाघिषत
मध्यम
समलाघिष्ठाः
समलाघिषाथाम्
समलाघिढ्वम्
उत्तम
समलाघिषि
समलाघिष्वहि
समलाघिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समलाघि
समलाघिषाताम्
समलाघिषत
मध्यम
समलाघिष्ठाः
समलाघिषाथाम्
समलाघिढ्वम्
उत्तम
समलाघिषि
समलाघिष्वहि
समलाघिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः