उत् + लाघ् धातुरूपाणि - लाघृँ सामर्थ्ये - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदलाघिष्ट
उदलाघिषाताम्
उदलाघिषत
मध्यम
उदलाघिष्ठाः
उदलाघिषाथाम्
उदलाघिढ्वम्
उत्तम
उदलाघिषि
उदलाघिष्वहि
उदलाघिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदलाघि
उदलाघिषाताम्
उदलाघिषत
मध्यम
उदलाघिष्ठाः
उदलाघिषाथाम्
उदलाघिढ्वम्
उत्तम
उदलाघिषि
उदलाघिष्वहि
उदलाघिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः