सम् + मस्क् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्मस्किषीष्ट / संमस्किषीष्ट
सम्मस्किषीयास्ताम् / संमस्किषीयास्ताम्
सम्मस्किषीरन् / संमस्किषीरन्
मध्यम
सम्मस्किषीष्ठाः / संमस्किषीष्ठाः
सम्मस्किषीयास्थाम् / संमस्किषीयास्थाम्
सम्मस्किषीध्वम् / संमस्किषीध्वम्
उत्तम
सम्मस्किषीय / संमस्किषीय
सम्मस्किषीवहि / संमस्किषीवहि
सम्मस्किषीमहि / संमस्किषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्मस्किषीष्ट / संमस्किषीष्ट
सम्मस्किषीयास्ताम् / संमस्किषीयास्ताम्
सम्मस्किषीरन् / संमस्किषीरन्
मध्यम
सम्मस्किषीष्ठाः / संमस्किषीष्ठाः
सम्मस्किषीयास्थाम् / संमस्किषीयास्थाम्
सम्मस्किषीध्वम् / संमस्किषीध्वम्
उत्तम
सम्मस्किषीय / संमस्किषीय
सम्मस्किषीवहि / संमस्किषीवहि
सम्मस्किषीमहि / संमस्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः