निस् + मस्क् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्मस्किषीष्ट
निर्मस्किषीयास्ताम्
निर्मस्किषीरन्
मध्यम
निर्मस्किषीष्ठाः
निर्मस्किषीयास्थाम्
निर्मस्किषीध्वम्
उत्तम
निर्मस्किषीय
निर्मस्किषीवहि
निर्मस्किषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्मस्किषीष्ट
निर्मस्किषीयास्ताम्
निर्मस्किषीरन्
मध्यम
निर्मस्किषीष्ठाः
निर्मस्किषीयास्थाम्
निर्मस्किषीध्वम्
उत्तम
निर्मस्किषीय
निर्मस्किषीवहि
निर्मस्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः