सम् + मङ्ख् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्मङ्खेत् / संमङ्खेत् / सम्मङ्खेद् / संमङ्खेद्
सम्मङ्खेताम् / संमङ्खेताम्
सम्मङ्खेयुः / संमङ्खेयुः
मध्यम
सम्मङ्खेः / संमङ्खेः
सम्मङ्खेतम् / संमङ्खेतम्
सम्मङ्खेत / संमङ्खेत
उत्तम
सम्मङ्खेयम् / संमङ्खेयम्
सम्मङ्खेव / संमङ्खेव
सम्मङ्खेम / संमङ्खेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्मङ्ख्येत / संमङ्ख्येत
सम्मङ्ख्येयाताम् / संमङ्ख्येयाताम्
सम्मङ्ख्येरन् / संमङ्ख्येरन्
मध्यम
सम्मङ्ख्येथाः / संमङ्ख्येथाः
सम्मङ्ख्येयाथाम् / संमङ्ख्येयाथाम्
सम्मङ्ख्येध्वम् / संमङ्ख्येध्वम्
उत्तम
सम्मङ्ख्येय / संमङ्ख्येय
सम्मङ्ख्येवहि / संमङ्ख्येवहि
सम्मङ्ख्येमहि / संमङ्ख्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः