उत् + मङ्ख् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उन्मङ्खेत् / उन्मङ्खेद् / उद्मङ्खेत् / उद्मङ्खेद्
उन्मङ्खेताम् / उद्मङ्खेताम्
उन्मङ्खेयुः / उद्मङ्खेयुः
मध्यम
उन्मङ्खेः / उद्मङ्खेः
उन्मङ्खेतम् / उद्मङ्खेतम्
उन्मङ्खेत / उद्मङ्खेत
उत्तम
उन्मङ्खेयम् / उद्मङ्खेयम्
उन्मङ्खेव / उद्मङ्खेव
उन्मङ्खेम / उद्मङ्खेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उन्मङ्ख्येत / उद्मङ्ख्येत
उन्मङ्ख्येयाताम् / उद्मङ्ख्येयाताम्
उन्मङ्ख्येरन् / उद्मङ्ख्येरन्
मध्यम
उन्मङ्ख्येथाः / उद्मङ्ख्येथाः
उन्मङ्ख्येयाथाम् / उद्मङ्ख्येयाथाम्
उन्मङ्ख्येध्वम् / उद्मङ्ख्येध्वम्
उत्तम
उन्मङ्ख्येय / उद्मङ्ख्येय
उन्मङ्ख्येवहि / उद्मङ्ख्येवहि
उन्मङ्ख्येमहि / उद्मङ्ख्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः