सम् + मङ्ख् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्मङ्खतात् / संमङ्खतात् / सम्मङ्खताद् / संमङ्खताद् / सम्मङ्खतु / संमङ्खतु
सम्मङ्खताम् / संमङ्खताम्
सम्मङ्खन्तु / संमङ्खन्तु
मध्यम
सम्मङ्खतात् / संमङ्खतात् / सम्मङ्खताद् / संमङ्खताद् / सम्मङ्ख / संमङ्ख
सम्मङ्खतम् / संमङ्खतम्
सम्मङ्खत / संमङ्खत
उत्तम
सम्मङ्खानि / संमङ्खानि
सम्मङ्खाव / संमङ्खाव
सम्मङ्खाम / संमङ्खाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्मङ्ख्यताम् / संमङ्ख्यताम्
सम्मङ्ख्येताम् / संमङ्ख्येताम्
सम्मङ्ख्यन्ताम् / संमङ्ख्यन्ताम्
मध्यम
सम्मङ्ख्यस्व / संमङ्ख्यस्व
सम्मङ्ख्येथाम् / संमङ्ख्येथाम्
सम्मङ्ख्यध्वम् / संमङ्ख्यध्वम्
उत्तम
सम्मङ्ख्यै / संमङ्ख्यै
सम्मङ्ख्यावहै / संमङ्ख्यावहै
सम्मङ्ख्यामहै / संमङ्ख्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः