उत् + मङ्ख् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उन्मङ्खतात् / उन्मङ्खताद् / उद्मङ्खतात् / उद्मङ्खताद् / उन्मङ्खतु / उद्मङ्खतु
उन्मङ्खताम् / उद्मङ्खताम्
उन्मङ्खन्तु / उद्मङ्खन्तु
मध्यम
उन्मङ्खतात् / उन्मङ्खताद् / उद्मङ्खतात् / उद्मङ्खताद् / उन्मङ्ख / उद्मङ्ख
उन्मङ्खतम् / उद्मङ्खतम्
उन्मङ्खत / उद्मङ्खत
उत्तम
उन्मङ्खानि / उद्मङ्खानि
उन्मङ्खाव / उद्मङ्खाव
उन्मङ्खाम / उद्मङ्खाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उन्मङ्ख्यताम् / उद्मङ्ख्यताम्
उन्मङ्ख्येताम् / उद्मङ्ख्येताम्
उन्मङ्ख्यन्ताम् / उद्मङ्ख्यन्ताम्
मध्यम
उन्मङ्ख्यस्व / उद्मङ्ख्यस्व
उन्मङ्ख्येथाम् / उद्मङ्ख्येथाम्
उन्मङ्ख्यध्वम् / उद्मङ्ख्यध्वम्
उत्तम
उन्मङ्ख्यै / उद्मङ्ख्यै
उन्मङ्ख्यावहै / उद्मङ्ख्यावहै
उन्मङ्ख्यामहै / उद्मङ्ख्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः