सम् + मङ्ख् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्मङ्खिष्यति / संमङ्खिष्यति
सम्मङ्खिष्यतः / संमङ्खिष्यतः
सम्मङ्खिष्यन्ति / संमङ्खिष्यन्ति
मध्यम
सम्मङ्खिष्यसि / संमङ्खिष्यसि
सम्मङ्खिष्यथः / संमङ्खिष्यथः
सम्मङ्खिष्यथ / संमङ्खिष्यथ
उत्तम
सम्मङ्खिष्यामि / संमङ्खिष्यामि
सम्मङ्खिष्यावः / संमङ्खिष्यावः
सम्मङ्खिष्यामः / संमङ्खिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्मङ्खिष्यते / संमङ्खिष्यते
सम्मङ्खिष्येते / संमङ्खिष्येते
सम्मङ्खिष्यन्ते / संमङ्खिष्यन्ते
मध्यम
सम्मङ्खिष्यसे / संमङ्खिष्यसे
सम्मङ्खिष्येथे / संमङ्खिष्येथे
सम्मङ्खिष्यध्वे / संमङ्खिष्यध्वे
उत्तम
सम्मङ्खिष्ये / संमङ्खिष्ये
सम्मङ्खिष्यावहे / संमङ्खिष्यावहे
सम्मङ्खिष्यामहे / संमङ्खिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः