उत् + मङ्ख् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उन्मङ्खिष्यति / उद्मङ्खिष्यति
उन्मङ्खिष्यतः / उद्मङ्खिष्यतः
उन्मङ्खिष्यन्ति / उद्मङ्खिष्यन्ति
मध्यम
उन्मङ्खिष्यसि / उद्मङ्खिष्यसि
उन्मङ्खिष्यथः / उद्मङ्खिष्यथः
उन्मङ्खिष्यथ / उद्मङ्खिष्यथ
उत्तम
उन्मङ्खिष्यामि / उद्मङ्खिष्यामि
उन्मङ्खिष्यावः / उद्मङ्खिष्यावः
उन्मङ्खिष्यामः / उद्मङ्खिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उन्मङ्खिष्यते / उद्मङ्खिष्यते
उन्मङ्खिष्येते / उद्मङ्खिष्येते
उन्मङ्खिष्यन्ते / उद्मङ्खिष्यन्ते
मध्यम
उन्मङ्खिष्यसे / उद्मङ्खिष्यसे
उन्मङ्खिष्येथे / उद्मङ्खिष्येथे
उन्मङ्खिष्यध्वे / उद्मङ्खिष्यध्वे
उत्तम
उन्मङ्खिष्ये / उद्मङ्खिष्ये
उन्मङ्खिष्यावहे / उद्मङ्खिष्यावहे
उन्मङ्खिष्यामहे / उद्मङ्खिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः