सम् + मङ्ख् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्मङ्खति / संमङ्खति
सम्मङ्खतः / संमङ्खतः
सम्मङ्खन्ति / संमङ्खन्ति
मध्यम
सम्मङ्खसि / संमङ्खसि
सम्मङ्खथः / संमङ्खथः
सम्मङ्खथ / संमङ्खथ
उत्तम
सम्मङ्खामि / संमङ्खामि
सम्मङ्खावः / संमङ्खावः
सम्मङ्खामः / संमङ्खामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्मङ्ख्यते / संमङ्ख्यते
सम्मङ्ख्येते / संमङ्ख्येते
सम्मङ्ख्यन्ते / संमङ्ख्यन्ते
मध्यम
सम्मङ्ख्यसे / संमङ्ख्यसे
सम्मङ्ख्येथे / संमङ्ख्येथे
सम्मङ्ख्यध्वे / संमङ्ख्यध्वे
उत्तम
सम्मङ्ख्ये / संमङ्ख्ये
सम्मङ्ख्यावहे / संमङ्ख्यावहे
सम्मङ्ख्यामहे / संमङ्ख्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः