उत् + मङ्ख् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उन्मङ्खति / उद्मङ्खति
उन्मङ्खतः / उद्मङ्खतः
उन्मङ्खन्ति / उद्मङ्खन्ति
मध्यम
उन्मङ्खसि / उद्मङ्खसि
उन्मङ्खथः / उद्मङ्खथः
उन्मङ्खथ / उद्मङ्खथ
उत्तम
उन्मङ्खामि / उद्मङ्खामि
उन्मङ्खावः / उद्मङ्खावः
उन्मङ्खामः / उद्मङ्खामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उन्मङ्ख्यते / उद्मङ्ख्यते
उन्मङ्ख्येते / उद्मङ्ख्येते
उन्मङ्ख्यन्ते / उद्मङ्ख्यन्ते
मध्यम
उन्मङ्ख्यसे / उद्मङ्ख्यसे
उन्मङ्ख्येथे / उद्मङ्ख्येथे
उन्मङ्ख्यध्वे / उद्मङ्ख्यध्वे
उत्तम
उन्मङ्ख्ये / उद्मङ्ख्ये
उन्मङ्ख्यावहे / उद्मङ्ख्यावहे
उन्मङ्ख्यामहे / उद्मङ्ख्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः