सम् + बुक्क् धातुरूपाणि - बुक्कँ भषणे - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्बुक्कतात् / संबुक्कतात् / सम्बुक्कताद् / संबुक्कताद् / सम्बुक्कतु / संबुक्कतु
सम्बुक्कताम् / संबुक्कताम्
सम्बुक्कन्तु / संबुक्कन्तु
मध्यम
सम्बुक्कतात् / संबुक्कतात् / सम्बुक्कताद् / संबुक्कताद् / सम्बुक्क / संबुक्क
सम्बुक्कतम् / संबुक्कतम्
सम्बुक्कत / संबुक्कत
उत्तम
सम्बुक्कानि / संबुक्कानि
सम्बुक्काव / संबुक्काव
सम्बुक्काम / संबुक्काम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्बुक्क्यताम् / संबुक्क्यताम्
सम्बुक्क्येताम् / संबुक्क्येताम्
सम्बुक्क्यन्ताम् / संबुक्क्यन्ताम्
मध्यम
सम्बुक्क्यस्व / संबुक्क्यस्व
सम्बुक्क्येथाम् / संबुक्क्येथाम्
सम्बुक्क्यध्वम् / संबुक्क्यध्वम्
उत्तम
सम्बुक्क्यै / संबुक्क्यै
सम्बुक्क्यावहै / संबुक्क्यावहै
सम्बुक्क्यामहै / संबुक्क्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः