बुक्क् धातुरूपाणि - बुक्कँ भषणे - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
बुक्कतात् / बुक्कताद् / बुक्कतु
बुक्कताम्
बुक्कन्तु
मध्यम
बुक्कतात् / बुक्कताद् / बुक्क
बुक्कतम्
बुक्कत
उत्तम
बुक्कानि
बुक्काव
बुक्काम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बुक्क्यताम्
बुक्क्येताम्
बुक्क्यन्ताम्
मध्यम
बुक्क्यस्व
बुक्क्येथाम्
बुक्क्यध्वम्
उत्तम
बुक्क्यै
बुक्क्यावहै
बुक्क्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः