सम् + पर्द् धातुरूपाणि - पर्दँ कुत्सिते शब्दे - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्पर्देत / संपर्देत
सम्पर्देयाताम् / संपर्देयाताम्
सम्पर्देरन् / संपर्देरन्
मध्यम
सम्पर्देथाः / संपर्देथाः
सम्पर्देयाथाम् / संपर्देयाथाम्
सम्पर्देध्वम् / संपर्देध्वम्
उत्तम
सम्पर्देय / संपर्देय
सम्पर्देवहि / संपर्देवहि
सम्पर्देमहि / संपर्देमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्पर्द्येत / संपर्द्येत
सम्पर्द्येयाताम् / संपर्द्येयाताम्
सम्पर्द्येरन् / संपर्द्येरन्
मध्यम
सम्पर्द्येथाः / संपर्द्येथाः
सम्पर्द्येयाथाम् / संपर्द्येयाथाम्
सम्पर्द्येध्वम् / संपर्द्येध्वम्
उत्तम
सम्पर्द्येय / संपर्द्येय
सम्पर्द्येवहि / संपर्द्येवहि
सम्पर्द्येमहि / संपर्द्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः