प्रति + पर्द् धातुरूपाणि - पर्दँ कुत्सिते शब्दे - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिपर्देत
प्रतिपर्देयाताम्
प्रतिपर्देरन्
मध्यम
प्रतिपर्देथाः
प्रतिपर्देयाथाम्
प्रतिपर्देध्वम्
उत्तम
प्रतिपर्देय
प्रतिपर्देवहि
प्रतिपर्देमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिपर्द्येत
प्रतिपर्द्येयाताम्
प्रतिपर्द्येरन्
मध्यम
प्रतिपर्द्येथाः
प्रतिपर्द्येयाथाम्
प्रतिपर्द्येध्वम्
उत्तम
प्रतिपर्द्येय
प्रतिपर्द्येवहि
प्रतिपर्द्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः