सम् + द्राख् धातुरूपाणि - द्राखृँ शोषणालमर्थ्योः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समद्राखीत् / समद्राखीद्
समद्राखिष्टाम्
समद्राखिषुः
मध्यम
समद्राखीः
समद्राखिष्टम्
समद्राखिष्ट
उत्तम
समद्राखिषम्
समद्राखिष्व
समद्राखिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समद्राखि
समद्राखिषाताम्
समद्राखिषत
मध्यम
समद्राखिष्ठाः
समद्राखिषाथाम्
समद्राखिढ्वम्
उत्तम
समद्राखिषि
समद्राखिष्वहि
समद्राखिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः